Monday 17 November 2014

Shree Ganesh Pancharathnam - Hindi




in  English &  Telugu


Shree Ganesh Pancharathnam -  Hindi

मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।कलाधरावतंसकं विलासिलोक रक्षकम् ।अनायकैक नायकं विनाशितेभ दैत्यकम् ।नताशुभाशु नाशकं नमामि तं विनायकम् ॥ १ ॥


नतेतराति भीकरं नवोदितार्क भास्वरम् ।नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।महेश्वरं तमाश्रये परात्परं निरंतरम् ॥ २ ॥


समस्त लोक शंकरं निरस्त दैत्य कुंजरम् ।दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥


अकिंचनार्ति मार्जनं चिरंतनोक्ति भाजनम् ।पुरारि पूर्व नंदनं सुरारि गर्व चर्वणम् ।प्रपंच नाश भीषणं धनंजयादि भूषणम् ।कपोल दानवारणं भजे पुराण वारणम् ॥ ४ ॥


नितांत कांति दंत कांति मंत कांति कात्मजम् ।अचिंत्य रूपमंत हीन मंतराय कृंतनम् ।हृदंतरे निरंतरं वसंतमेव योगिनाम् ।तमेकदंतमेव तं विचिंतयामि संततम् ॥ ५ ॥


महागणेश पंचरत्नमादरेण यो‌உन्वहम् ।प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।समाहितायु रष्टभूति मभ्युपैति सो‌உचिरात् ॥




No comments:

Post a Comment